No edit permissions for Korean

Text 27

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

tasya — of him (Kārtavīryārjuna); putra-sahasreṣu — among the one thousand sons; pañca — five; eva — only; urvaritāḥ — remained alive; mṛdhe — in a fight (with Paraśurāma); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — and Ūrjita.

Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.

« Previous Next »