No edit permissions for Čeština

SLOKA 3-4

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān

śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

śibiḥ—Śibi; varaḥ—Vara; kṛmiḥ—Kṛmi; dakṣaḥ—Dakṣa; catvāraḥ — čtyři; uśīnara-ātmajāḥ—synové Uśīnary; vṛṣādarbhaḥ—Vṛṣādarbha; sudhīraḥ ca—též Sudhīra; madraḥ—Madra; kekayaḥ—Kekaya; ātmavān — seberealizovaný; śibeḥ—Śibiho; catvāraḥ—čtyři; eva—vskutku; āsan — byli; titikṣoḥ—Titikṣua; ca—také; ruṣadrathaḥ—syn jménem Ruṣadratha; tataḥ—jemu (Ruṣadrathovi); homaḥ—Homa; atha—jemu (Homovi); sutapāḥ—Sutapā; baliḥ—Bali; sutapasaḥ—Sutapy; abhavat—byl.

Čtyřmi syny Uśīnary byli Śibi, Vara, Kṛmi a Dakṣa, z nichž Śibi měl také čtyři syny-Vṛṣādarbhu, Sudhīru, Madru a Kekayu, jenž byl ātma- tattva-vit. Synem Titikṣua byl Ruṣadratha. Tomu se narodil Homa, Homovi Sutapā a Sutapovi Bali.

« Previous Next »