No edit permissions for Español

Texts 3-4

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān

śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat


śibiḥ—Śibi; varaḥ—Vara; kṛmiḥ—Kṛmi; dakṣaḥ—Dakṣa; catvāraḥ—cuatro; uśīnara-ātmajāḥ—los hijos de Uśīnara; vṛṣādarbhaḥ—Vṛṣādarbha; sudhīraḥ ca—así como Sudhīra; madraḥ—Madra; kekayaḥ—Kekaya; ātmavān—autorrealizado; śibeḥ—de Śibi; catvāraḥ—cuatro; eva—en verdad; āsan—hubo; titikṣoḥ—de Titikṣu; ca—también; ruṣadrathaḥ—un hijo llamado Ruṣadratha; tataḥ—de él (de Ruṣadratha); homaḥ—Homa; atha—de él (de Homa); sutapāḥ—Sutapā; baliḥ—Bali; sutapasaḥ—de Sutapā; abhavat—hubo.


Los cuatro hijos de Uśīnara fueron Śibi, Vara, Kṛmi y Dakṣa. Śibi, a su vez, tuvo otros cuatro hijos: Vṛṣādarbha, Sudhīra, Madra y ātma-tattva-vit Kekaya. El hijo de Titikṣu fue Ruṣadratha. De Ruṣadratha nació Homa; de Homa, Sutapā; y de Sutapā, Bali.

« Previous Next »