No edit permissions for Português

VERSOS 3-4

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān

śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — quatro; uśīnara-ātmajāḥ — os filhos de Uśīnara; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — bem como Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — autorrealizado; śibeḥ — de Śibi; catvā­raḥ — quatro; eva — na verdade; āsan — houve; titikṣoḥ — de Titikṣu; ca — também; ruṣadrathaḥ — um filho chamado Ruṣadratha; tataḥ — dele (Ruṣadratha); homaḥ — Homa; atha — dele (Homa); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — de Sutapā; abhavat — houve.

Os quatro filhos de Uśīnara foram Śibi, Vara, Kṛmi e Dakṣa, e de Śibi também surgiram quatro filhos, chamados Vṛṣādarbha, Sudhī­ra, Madra e o ātma-tattva-vit Kekaya. O filho de Titikṣu foi Ruṣadratha. De Ruṣadratha, veio Homa; de Homa, Sutapā, e de Sutapā, Bali.

« Previous Next »