No edit permissions for Čeština

SLOKA 27

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

devamīḍhaḥ—Devamīḍha; śatadhanuḥ—Śatadhanu; kṛtavarmā—Kṛtavarmā; iti—takto; tat-sutāḥ—jeho synové (Hṛdiky); devamīḍhasya — Devamīḍhy; śūrasya—Śūry; māriṣā—Māriṣā; nāma—jménem; patnī — manželka; abhūt—byla.

Třemi syny Hṛdiky byli Devamīḍha, Śatadhanu a Kṛtavarmā. Synem Devamīḍhy byl Śūra, jehož manželka se jmenovala Māriṣā.

« Previous Next »