No edit permissions for Português

VERSO 27

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

devamīḍhaḥ — Devamīḍha; śatadhanuḥ — Śatadhanu; kṛtavarmā — Kṛtavarmā; iti — assim; tat-sutāḥ — os filhos dele (Hṛdika); devamīḍhasya — de Devamīḍha; śūrasya — de Śūra; māriṣā — Māriṣā; nāma — chamada; patnī — esposa; abhūt — houve.

Os três filhos de Hṛdika foram Devamīḍha, Śatadhanu e Kṛtavarmā. O filho de Devamīḍha foi Śūra, cuja esposa chamava-se Māriṣā.

« Previous Next »