No edit permissions for Español

Text 27

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt


devamīḍhaḥ—Devamīḍha; śatadhanuḥ—Śatadhanu; kṛtavarmā—Kṛtavarmā; iti—así; tat-sutāḥ—sus hijos (de Hṛdika);devamīḍhasya—de Devamīḍha; śūrasya—de Śūra; māriṣā—Māriṣā; nāma—llamada; patnī—esposa; abhūt—había.


Los tres hijos de Hṛdika fueron Devamīḍha, Śatadhanu y Kṛtavarmā. El hijo de Devamīḍha fue Śūra, cuya esposa se llamó Māriṣā.

« Previous Next »