No edit permissions for Korean

Text 27

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

devamīḍhaḥ — Devamīḍha; śatadhanuḥ — Śatadhanu; kṛtavarmā — Kṛtavarmā; iti — thus; tat-sutāḥ — the sons of him (Hṛdika); devamīḍhasya — of Devamīḍha; śūrasya — of Śūra; māriṣā — Māriṣā; nāma — named; patnī — wife; abhūt — there was.

The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā.

« Previous Next »