No edit permissions for English

Text 31

tabe prabhu vraje pāṭhāila rūpa-sanātana
prabhu-ājñāya dui bhāi āilā vṛndāvana

tabe — after this; prabhu — Lord Śrī Caitanya Mahāprabhu; vraje — to Vṛndāvana-dhāma; pāṭhāila — sent; rūpa-sanātana — the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; prabhu-ājñāya — upon the order of Śrī Caitanya Mahāprabhu; dui bhāi — the two brothers; āilā — came; vṛndāvana — to Vṛndāvana-dhāma.

Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.

« Previous Next »