No edit permissions for Português

VERSO 31

tabe prabhu vraje pāṭhāila rūpa-sanātana
prabhu-ājñāya dui bhāi āilā vṛndāvana

tabe — depois disso; prabhu — o Senhor Śrī Caitanya Mahāprabhu; vraje — a Vṛndāvana-dhāma; hāila — enviou; rūpa-sanātana — os dois irmãos Rūpa Gosvāmī e Sanātana Gosvāmī; prabhu-ājñāya — por ordem de Śrī Caitanya Mahāprabhu; dui bhāi — os dois irmãos; āilā — vieram; vṛndāvana — para Vṛndāvana-dhāma.

Então, o Senhor Śrī Caitanya Mahāprabhu enviou os dois irmãos Śrīla Rūpa Gosvāmī e Śrīla Sanātana Gosvāmī a Vraja. Por ordem Sua, eles se dirigiram a Śrī Vṛndāvana-dhāma.

« Previous Next »