No edit permissions for Čeština

Text 31

tabe prabhu vraje pāṭhāila rūpa-sanātana
prabhu-ājñāya dui bhāi āilā vṛndāvana

tabe – potom; prabhu – Pán Caitanya Mahāprabhu; vraje – do Vrindávan-dhámu; pāṭhāila – poslal; rūpa-sanātana – dva bratry, Rūpu Gosvāmīho a Sanātanu Gosvāmīho; prabhu-ājñāya – na pokyn Śrī Caitanyi Mahāprabhua; dui bhāi – oba bratři; āilā – přišli; vṛndāvana – do Vrindávan-dhámu.

Pán Śrī Caitanya Mahāprabhu potom poslal dva bratry, Śrīlu Rūpu Gosvāmīho a Śrīlu Sanātanu Gosvāmīho, do Vradži. S Jeho nařízením odešli do Šrí Vrindávan-dhámu.

« Previous Next »