No edit permissions for Español

Text 31

tabe prabhu vraje pāṭhāila rūpa-sanātana
prabhu-ājñāya dui bhāi āilā vṛndāvana

tabe—después de eso; prabhu—el Señor Śrī Caitanya Mahāprabhu; vraje—a Vṛndāvana-dhāma; pāṭhāila—envió; rūpa-sanātana—a los dos hermanos Rūpa Gosvāmī y Sanātana Gosvāmī; prabhu-ājñāya—siguiendo la orden de Śrī Caitanya Mahāprabhu; dui bhāi—los dos hermanos; āilā—fueron; vṛndāvana—a Vṛndāvana-dhāma.

El Señor Śrī Caitanya Mahāprabhu envió entonces a los dos hermanos Śrīla Rūpa Gosvāmī y Śrīla Sanātana Gosvāmī a Vraja. Siguiendo Su orden, ambos fueron a Śrī Vṛndāvana-dhāma.

« Previous Next »