No edit permissions for English

Text 250

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

tattvavādi-gaṇa — the Tattvavādīs; prabhuke — Śrī Caitanya Mahāprabhu; māyāvādī jñāne — considering as a Māyāvādī sannyāsī; prathama darśane — in the first meeting; prabhuke — Śrī Caitanya Mahāprabhu; — did not; kaila — do; sambhāṣaṇe — addressing.

When the Tattvavādī Vaiṣṇavas first saw Śrī Caitanya Mahāprabhu, they considered Him a Māyāvādī sannyāsī. Therefore they did not talk to Him.

« Previous Next »