No edit permissions for Español

Text 250

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

tattvavādi-gaṇa—los tattvavādīs; prabhuke—a Śrī Caitanya Mahāprabhu; māyāvādī jñāne—considerado como un sannyāsī māyāvādī; prathama darśane—en el primer encuentro; prabhuke—Śrī Caitanya Mahāprabhu; —no; kaila—hicieron; sambhāṣaṇe—dirigirse.

Cuando vieron a Śrī Caitanya Mahāprabhu, los vaiṣṇavas tattvavādīs al principio creyeron que era un sannyāsī māyāvādī. Por consiguiente, no hablaron con Él.

« Previous Next »