No edit permissions for Português

VERSO 250

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

tattvavādi-gaṇa — os tattvavādīs; prabhuke — Śrī Caitanya Mahāprabhu; māyāvādī jñāne — considerando-O um sannyāsī māyāvādī; prathama darśane — no primeiro encontro; prabhuke — Śrī Caitanya Mahāprabhu; — não; kaila — fizeram; sambhāṣaṇe — dirigindo-se.

À primeira vista, os vaiṣṇavas tattvavādīs consideraram Śrī Caitanya Mahāprabhu um sannyāsī māyāvādī. Portanto, não conversaram com Ele.

« Previous Next »