No edit permissions for Čeština

Text 250

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

tattvavādi-gaṇa – tattvavādī; prabhuke – Pána Śrī Caitanyu Mahāprabhua; māyāvādī jñāne – považující za māyāvādského sannyāsīho; prathama darśane – při prvním setkání; prabhuke – Śrī Caitanyu Mahāprabhua; – ne; kaila – učinili; sambhāṣaṇe – oslovení.

Když tattvavādští vaiṣṇavové vidĕli Śrī Caitanyu Mahāprabhua poprvé, považovali Ho za māyāvādského sannyāsīho, a proto s Ním nemluvili.

« Previous Next »