No edit permissions for English

Text 335

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā

tabe — then; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — unto him; āsite — to come; ājñā diyā — giving an order; nīlācale — to Jagannātha Purī; calilā — departed; prabhu — Lord Śrī Caitanya Mahāprabhu; ānandita hañā — with great pleasure.

Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.

« Previous Next »