No edit permissions for Čeština

Text 335

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā

tabe – potom; mahāprabhu – Śrī Caitanya Mahāprabhu; tāṅre – jemu; āsite – přijít; ājñā diyā – poté, co dal nařízení; nīlācale – do Džagannáth Purí; calilā – odešel; prabhu – Pán Śrī Caitanya Mahāprabhu; ānandita hañā – s velkou radostí.

Poté, co Śrī Caitanya Mahāprabhu nařídil Rāmānandovi Rāyovi, aby přišel do Níláčaly, vydal se s velkou radostí na cestu do Džagannáth Purí.

« Previous Next »