No edit permissions for Português

VERSO 335

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā

tabe — então; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — a ele; āsite — que fosse; ājñā diyā — ordenando; nīlācale — para Jagannātha Purī; calilā — partiu; prabhu — o Senhor Śrī Caitanya Mahāprabhu; ānandita hañā — com muito prazer.

Ordenando que Rāmānanda Rāya fosse para Nīlācala, Śrī Caitanya Mahāprabhu partiu para Jagannātha Purī com muito prazer.

« Previous Next »