No edit permissions for Español

Text 335

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā

tabe—entonces; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; āsite—de ir; ājñā diyā—tras dar una orden; nīlācale—a Jagannātha Purī; calilā—partió; prabhu—el Señor Śrī Caitanya Mahāprabhu; ānandita hañā—con gran placer.

Después de ordenar a Rāmānanda Rāya que fuese a Nīlācala, Śrī Caitanya Mahāprabhu partió hacia Jagannātha Purī muy complacido.

« Previous Next »