No edit permissions for Español

Text 4

tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ


tasya—Su; śrī-kṛṣṇa-caitanya—el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema—del amor eterno por Dios; amara—indestructible; śākhinaḥ—del árbol; ūrdhva—muy elevada; skandha—rama; avadhūta-indoḥ—de Śrī Nityānanda; śākhā-rūpān—en la forma de diversas ramas; gaṇān—a los devotos; numaḥ—ofrezco mis respetos.


Śrī Nityānanda Prabhu es la más elevada rama del árbol indestructible del amor eterno por Dios, Śrī Kṛṣṇa Caitanya Mahāprabhu. Ofrezco mis respetuosas reverencias a todas las ramas secundarias de esa rama más elevada.

« Previous Next »