No edit permissions for Japanese

Text 4

tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ

tasya — His; śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema — of eternal love of Godhead; amara — indestructible; śākhinaḥ — of the tree; ūrdhva — very high; skandha — branch; avadhūta-indoḥ — of Śrī Nityānanda; śākhā-rūpān — in the form of different branches; gaṇān — to the devotees; numaḥ — I offer my respects.

Śrī Nityānanda Prabhu is the topmost branch of the indestructible tree of eternal love of Godhead, Śrī Kṛṣṇa Caitanya Mahāprabhu. I offer my respectful obeisances to all the subbranches of that topmost branch.

« Previous Next »