No edit permissions for Español

Texts 32-34

vṛṣākapis tu jambhena
mahiṣeṇa vibhāvasuḥ
ilvalaḥ saha vātāpir
brahma-putrair arindama

kāmadevena durmarṣa
utkalo mātṛbhiḥ saha
bṛhaspatiś cośanasā
narakeṇa śanaiścaraḥ

maruto nivātakavacaiḥ
kāleyair vasavo ’marāḥ
viśvedevās tu paulomai
rudrāḥ krodhavaśaiḥ saha


vṛṣākapiḥ—el Señor Śiva; tu—en verdad; jambhena—con Jambha; mahiṣeṇa—con Mahiṣāsura; vibhāvasuḥ—el dios del fuego; ilvalaḥ—el demonio Ilvala; saha vātāpiḥ—con su hermano, Vātāpi; brahma-putraiḥ—con los hijos de Brahmā, como Vasiṣṭha; arim-dama—¡oh, Mahārāja Parīkṣit, aniquilador de enemigos!; kāmadevena—con Kāmadeva; durmarṣaḥ—Durmarṣa; utkalaḥ—el demonio Utkala; mātṛbhiḥ saha—con las semidiosas que reciben el nombre de Mātṛkās; bṛhaspatiḥ—el semidiós Bṛhaspati; ca—y; uśanasā—con Śukrācārya; narakeṇa—con el demonio llamado Naraka; śanaiścaraḥ—el semidiós Śani, Saturno; marutaḥ—los semidioses del aire;nivātakavacaiḥ—con el demonio Nivātakavaca; kāleyaiḥ—con los Kālakeyas; vasavaḥ amarāḥ—los Vasus lucharon; viśvedevāḥ—los semidioses Viśvedeva; tu—en verdad;paulomaiḥ—con los Paulomas; rudrāḥ—los once Rudras; krodhavaśaiḥ saha—con los demonios Krodhavaśa.


¡Oh, Mahārāja Parīkṣit, aniquilador de enemigos [Arindama]!, el Señor Śiva luchó contra Jambha, y Vibhāvasu contra Mahiṣāsura. Ilvala y su hermano, Vātāpi, lucharon con los hijos del Señor Brahmā. Durmarṣa luchó contra Cupido, el demonio Utkala contra las semidiosas Mātṛkā, Bṛhaspati contra Śukrācārya, y Śanaiścara [Saturno] contra Narakāsura. Los Maruts lucharon contra Nivātakavaca, los Vasus contra los demonios Kālakeya, los semidioses Viśvedeva contra los demonios Pauloma, y los Rudras contra los demonios Krodhavaśa, que eran víctimas de la ira.

« Previous Next »