No edit permissions for Korean

Texts 32-34

vṛṣākapis tu jambhena
mahiṣeṇa vibhāvasuḥ
ilvalaḥ saha vātāpir
brahma-putrair arindama

kāmadevena durmarṣa
utkalo mātṛbhiḥ saha
bṛhaspatiś cośanasā
narakeṇa śanaiścaraḥ

maruto nivātakavacaiḥ
kāleyair vasavo ’marāḥ
viśvedevās tu paulomai
rudrāḥ krodhavaśaiḥ saha

vṛṣākapiḥ — Lord Śiva; tu — indeed; jambhena — with Jambha; mahiṣeṇa — with Mahiṣāsura; vibhāvasuḥ — the fire-god; ilvalaḥ — the demon Ilvala; saha vātāpiḥ — with his brother, Vātāpi; brahma-putraiḥ — with the sons of Brahmā, such as Vasiṣṭha; arim-dama — O Mahārāja Parīkṣit, suppressor of enemies; kāmadevena — with Kāmadeva; durmarṣaḥ — Durmarṣa; utkalaḥ — the demon Utkala; mātṛbhiḥ saha — with the demigoddesses known as the Mātṛkās; bṛhaspatiḥ — the demigod Bṛhaspati; ca — and; uśanasā — with Śukrācārya; narakeṇa — with the demon known as Naraka; śanaiścaraḥ — the demigod Śani, or Saturn; marutaḥ — the demigods of air; nivātakavacaiḥ — with the demon Nivātakavaca; kāleyaiḥ — with the Kālakeyas; vasavaḥ amarāḥ — the Vasus fought; viśvedevāḥ — the Viśvedeva demigods; tu — indeed; paulomaiḥ — with the Paulomas; rudrāḥ — the eleven Rudras; krodhavaśaiḥ saha — with the Krodhavaśa demons.

O Mahārāja Parīkṣit, suppressor of enemies [Arindama], Lord Śiva fought with Jambha, and Vibhāvasu fought with Mahiṣāsura. Ilvala, along with his brother Vātāpi, fought the sons of Lord Brahmā. Durmarṣa fought with Cupid, the demon Utkala with the Mātṛkā demigoddesses, Bṛhaspati with Śukrācārya, and Śanaiścara [Saturn] with Narakāsura. The Maruts fought Nivātakavaca, the Vasus fought the Kālakeya demons, the Viśvedeva demigods fought the Pauloma demons, and the Rudras fought the Krodhavaśa demons, who were victims of anger.

« Previous Next »