No edit permissions for Español

Text 11

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

sahadevaḥ—Sahadeva; tataḥ—de Divāka; vīraḥ—un gran héroe; bṛhadaśvaḥ—Bṛhadaśva; atha—de él; bhānumān—Bhānumān; pratīkāśvaḥ—Pratīkāśva; bhānumataḥ—de Bhānumān; supratīkaḥ—Supratīka; atha—a continuación; tat-sutaḥ—el hijo de Pratīkāśva.

A continuación, Divāka tendrá un hijo llamado Sahadeva, y de Sahadeva nacerá el gran héroe Bṛhadaśva. De Bṛhadaśva nacerá Bhānumān, de Bhānumān nacerá Pratīkāśva. El hijo de Pratīkāśva será Supratīka.

« Previous Next »