No edit permissions for Español

Text 12

bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

bhavitā—nacerá; marudevaḥ—Marudeva; atha—a continuación; sunakṣatraḥ—Sunakṣatra; atha—a continuación; puṣkaraḥ—Puṣkara, un hijo de Sunakṣatra; tasya—de Puṣkara; antarikṣaḥ—Antarikṣa; tat-putraḥ—su hijo; sutapāḥ—Sutapā; tat—de él; amitrajit—un hijo llamado Amitrajit.

A continuación, de Supratīka nacerá Marudeva; de Marudeva, Sunakṣatra; de Sunakṣatra, Puṣkara; y de Puṣkara, Antarikṣa. El hijo de Antarikṣa será Sutapā, cuyo hijo será Amitrajit.

« Previous Next »