No edit permissions for Korean

Text 11

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

sahadevaḥ — Sahadeva; tataḥ — from Divāka; vīraḥ — a great hero; bṛhadaśvaḥ — Bṛhadaśva; atha — from him; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — from Bhānumān; supratīkaḥ — Supratīka; atha — thereafter; tat-sutaḥ — the son of Pratīkāśva.

Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.

« Previous Next »