No edit permissions for Español

Text 13

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

bṛhadrājaḥ—Bṛhadrāja; tu—pero; tasya api—de Amitrajit; barhiḥ—Barhi; tasmāt—de Barhi; kṛtañjayaḥ—Kṛtañjaya; raṇañjayaḥ—Raṇañjaya; tasya—de Kṛtañjaya; sutaḥ—hijo; sañjayaḥ—Sañjaya; bhavitā—nacerá; tataḥ—de Raṇañjaya.

De Amitrajit nacerá Bṛhadrāja, de Bṛhadrāja vendrá Barhi, y de Barhi, Kṛtañjaya. El hijo de Kṛtañjaya se llamará Raṇañjaya, y de él nacera Sañjaya.

« Previous Next »