No edit permissions for Português

VERSO 13

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

bṛhadrājaḥ — Bṛhadrāja; tu — mas; tasya api — de Amitrajit; barhiḥ — Barhi; tasmāt — de Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — de Kṛtañjaya; sutaḥ — filho; sañjayaḥ — Sañjaya; bhavitā — nascerá; tataḥ — de Raṇañjaya.

De Amitrajit, surgirá um filho chamado Bṛhadrāja; de Bṛhadrāja, virá Barhi, e de Barhi, virá Kṛtañjaya. O filho de Kṛtañjaya será co­nhecido como Raṇañjaya, e dele virá um filho chamado Sañjaya.

« Previous Next »