No edit permissions for Español

Text 16

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

maroḥ—de Maru; pratīpakaḥ—un hijo llamado Pratīpaka; tasmāt—de Pratīpaka; jātaḥ—nació; kṛtarathaḥ—un hijo llamado Kṛtaratha; yataḥ—y de Kṛtaratha; devamīḍhaḥ—Devamīḍha; tasya—de Devamīḍha; putraḥ—un hijo; viśrutaḥ—Viśruta; atha—de él; mahādhṛtiḥ—un hijo llamado Mahādhṛti.

El hijo de Maru fue Pratīpaka, y el hijo de Pratīpaka fue Kṛtaratha. De Kṛtaratha nació Devamīḍha; de Devamīḍha, Viśruta; y de Viśruta, Mahādhṛti.

« Previous Next »