No edit permissions for Português

VERSO 16

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

maroḥ — de Maru; pratīpakaḥ — um filho chamado Pratīpaka; tasmāt — de Pratīpaka; jātaḥ — nasceu; kṛtarathaḥ — um filho chamado Kṛtaratha; yataḥ — e de Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — de Devamīḍha; putraḥ — um filho; viśrutaḥ — Viśruta; atha — dele; mahādhṛtiḥ — um filho chamado Mahādhṛti.

O filho de Maru foi Pratīpaka, e o filho de Pratīpaka foi Kṛtaratha. De Kṛtaratha, veio Devamīḍha; de Devamīḍha, Viśruta, e de Viśruta, Mahādhṛti.

« Previous Next »