No edit permissions for Čeština

SLOKA 16

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

maroḥ—Marua; pratīpakaḥ—syn jménem Pratīpaka; tasmāt—Pratīpakovi; jātaḥ—narodil se; kṛtarathaḥ—syn jménem Kṛtaratha; yataḥ—a Kṛtarathovi; devamīḍhaḥ—Devamīḍha; tasya—Devamīḍhy; putraḥ—syn; viśrutaḥ—Viśruta; atha—jemu; mahādhṛtiḥ—syn jménem Mahādhṛti.

Synem Marua byl Pratīpaka a jeho synem byl Kṛtaratha. Kṛtarathovi se narodil Devamīḍha, Devamīḍhovi Viśruta a jemu Mahādhṛti.

« Previous Next »