No edit permissions for Español

Text 27

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt


yavīnaraḥ—Yavīnara; dvimīḍhasya—el hijo de Dvimīḍha; kṛtimān—Kṛtimān; tat-sutaḥ—el hijo de Yavīnara; smṛtaḥ—es bien conocido;nāmnā—con el nombre; satyadhṛtiḥ—Satyadhṛti; tasya—de él (de Satyadhṛti); dṛḍhanemiḥ—Dṛḍhanemi; supārśva-kṛt—el padre de Supārśva.


El hijo de Dvimīḍha fue Yavīnara, cuyo hijo fue Kṛtimān. El hijo de Kṛtimān fue bien conocido con el nombre de Satyadhṛti. De Satyadhṛti nació Dṛḍhanemi, que fue padre de Supārśva.

« Previous Next »