No edit permissions for Español

Text 41

kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā


kaṁsavatyām—en el vientre de Kaṁsavatī; devaśravasaḥ—de Devaśravā, un hermano de Vasudeva; suvīraḥ—Suvīra;iṣumān—Iṣumān; tathā—así como; bakaḥ—Baka; kaṅkāt—de Kaṅka; tu—en verdad; kaṅkāyām—en su esposa, llamada Kaṅkā; satyajit—Satyajit; purujit—Purujit; tathā—así como.


Devaśravā, otro hermano de Vasudeva, se casó con Kaṁsavatī, en la cual engendró a sus dos hijos, Suvīra e Iṣumān. Kaṅka engendró en su esposa Kaṅkā tres hijos: Baka, Satyajit y Purujit.

« Previous Next »