No edit permissions for Korean

Text 41

kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā

kaṁsavatyām — in the womb of Kaṁsavatī; devaśravasaḥ — from Devaśravā, a brother of Vasudeva’s; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — as well as; bakaḥ — Baka; kaṅkāt — from Kaṅka; tu — indeed; kaṅkāyām — in his wife, named Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — as well as.

Vasudeva’s brother named Devaśravā married Kaṁsavatī, by whom he begot two sons, named Suvīra and Iṣumān. Kaṅka, by his wife Kaṅkā, begot three sons, named Baka, Satyajit and Purujit.

« Previous Next »