No edit permissions for Português

VERSO 41

kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā

kaṁsavatvām — no ventre de Kaṁsavatī; devaśravasaḥ — de Devaśravā, um irmão de Vasudeva; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — bem como; bakaḥ — Baka; kaṅkāt — de Kaṅka; tu — na verdade; kaṅkāyām — em sua esposa chamada Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — bem como.

O irmão de Vasudeva chamado Devaśravā desposou Kaṁsavatī, em quem ele gerou dois filhos, chamados Suvīra e Iṣumān. Kaṅka, através de sua esposa Kaṅkā, gerou três filhos, chamados Baka, Satyajit e Purujit.

« Previous Next »