No edit permissions for Español

Text 27

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

uttānabarhiḥ—Uttānabarhi; ānartaḥ—Ānarta; bhūriṣeṇaḥ—Bhūriṣeṇa; iti—así; trayaḥ—tres; śaryāteḥ—del rey Śaryāti; abhavan—fueron engendrados; putrāḥ—hijos; ānartāt—de Ānarta; revataḥ—Revata; abhavat—nació.

El rey Śaryāti fue padre de tres hijos: Uttānabarhi, Ānarta y Bhūriṣeṇa. Ānarta tuvo un hijo llamado Revata.

« Previous Next »