No edit permissions for Português

VERSO 27

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — assim; trayaḥ — três; śaryāteḥ — do rei Śaryāti; abhavan — foram gerados; putrāḥ — filhos; ānartāt — de Ānarta; revataḥ — Revata; abhavat — nasceu.

O rei Śaryāti gerou três filhos, chamados Uttānabarhi, Ānarta e Bhūriṣeṇa. De Ānarta, surgiu um filho chamado Revata.

« Previous Next »