No edit permissions for Korean

Text 27

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — thus; trayaḥ — three; śaryāteḥ — of King Śaryāti; abhavan — were begotten; putrāḥ — sons; ānartāt — from Ānarta; revataḥ — Revata; abhavat — was born.

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.

« Previous Next »