No edit permissions for Čeština

SLOKA 27

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

uttānabarhiḥ—Uttānabarhi; ānartaḥ—Ānarta; bhūriṣeṇaḥ—Bhūriṣeṇa; iti—takto; trayaḥ—tři; śaryāteḥ—krále Śaryātiho; abhavan—byli zplozeni; putrāḥ—synové; ānartāt—od Ānarty; revataḥ—Revata; abhavat—narodil se.

Král Śaryāti zplodil tři syny, kteří dostali jména Uttānabarhi, Ānarta a Bhūriṣeṇa. Ānartovi se narodil syn jménem Revata.

« Previous Next »