No edit permissions for Japanese

第31節

ākhyāhi me ko bhavān ugra-rūpo
namo ’stu te deva-vara prasīda
vijñātum icchāmi bhavantam ādyaṁ
na hi prajānāmi tava pravṛttim

ākhyāhi – please explain; me – unto me; kaḥ – who; bhavān – You; ugra-rūpaḥ – fierce form; namaḥ astu – obeisances; te – unto You; deva-vara – O great one amongst the demigods; prasīda – be gracious; vijñātum – to know; icchāmi – I wish; bhavantam – You; ādyam – the original; na – not; hi – certainly; prajānāmi – do I know; tava – Your; pravṛttim – mission.

デーヴァたちの主よ、ああ何という恐ろしい御相。あなたは誰なのか教えて下さい。伏し拝む私に何とぞ慈悲をたれ給え。究極始祖なる主よ、私はあなたを知りたい。あなたの
御使命が私にはわからないのです。

« Previous Next »