No edit permissions for Japanese

Text 31

sa rāja-putro vavṛdhe
āśu śukla ivoḍupaḥ
āpūryamāṇaḥ pitṛbhiḥ
kāṣṭhābhir iva so ’nvaham

saḥ — that; rāja-putraḥ — the royal prince; vavṛdhe — grew up; āśu — very soon; śukle — waxing moon; iva — like; uḍupaḥ — the moon; āpūryamāṇaḥ — luxuriantly; pitṛbhiḥ — by the parental guardians; kāṣṭhābhiḥ — plenary development; iva — like; saḥ — he; anvaham — day after day.

月が日々進展していき2週間で満ちるのと同じように、王子も非常にまもなく彼を監督する祖父たちの保護と便宜によって大いに成長した。

« Previous Next »