No edit permissions for Čeština

SLOKA 37

indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī

indraḥ viśvāvasuḥ śrotāḥ  —  Indra, Viśvāvasu a Śrotā; elāpatraḥ  —  Elāpatra; tathā  —  a; aṅgirāḥ  —  Aṅgirā; pramlocā  —  Pramlocā; rākṣasaḥ varyaḥ  —  Rākṣasa jménem Varya; nabhaḥ-māsam  —  mĕsíci Nabhas (Śrāvaṇa); nayanti  —  vládnou; amī  —  tito.

Indra jako bůh slunce, Viśvāvasu jako Gandharva, Śrotā jako Yakṣa, Elāpatra jako Nāga, Aṅgirā jako mudrc, Pramlocā jako Apsarā a Varya jako Rākṣasa vládnou mĕsíci Nabhas.

« Previous Next »