No edit permissions for Korean

Text 12

bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

bhavitā — will be born; marudevaḥ — Marudeva; atha — thereafter; sunakṣatraḥ — Sunakṣatra; atha — thereafter; puṣkaraḥ — Puṣkara, a son of Sunakṣatra; tasya — of Puṣkara; antarikṣaḥ — Antarikṣa; tat-putraḥ — his son; sutapāḥ — Sutapā; tat — from him; amitrajit — a son named Amitrajit.

Thereafter, from Supratīka will come Marudeva; from Marudeva, Sunakṣatra; from Sunakṣatra, Puṣkara; and from Puṣkara, Antarikṣa. The son of Antarikṣa will be Sutapā, and his son will be Amitrajit.

« Previous Next »