No edit permissions for Čeština

SLOKA 12

bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

bhavitā—narodí se; marudevaḥ—Marudeva; atha—potom; sunakṣatraḥ—Sunakṣatra; atha—potom; puṣkaraḥ—Puṣkara, syn Sunakṣatry; tasya—Puṣkary; antarikṣaḥ—Antarikṣa; tat-putraḥ—jeho syn; sutapāḥ — Sutapā; tat—jemu; amitrajit—syn jménem Amitrajit.

Supratīka se pak stane otcem Marudevy, Marudeva Sunakṣatry, Sunakṣatra Puṣkary a Puṣkara Antarikṣi. Antarikṣovým synem bude Sutapā a jeho synem Amitrajit.

« Previous Next »