No edit permissions for Korean

Text 10

itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ

iti — thus; ime — all of them; kāśayaḥ — born in the dynasty of Kāśi; bhūpāḥ — kings; kṣatravṛddha-anvaya-āyinaḥ — also within the dynasty of Kṣatravṛddha; rābhasya — from Rābha; rabhasaḥ — Rabhasa; putraḥ — a son; gambhīraḥ — Gambhīra; ca — also; akriyaḥ — Akriya; tataḥ — from him.

O Mahārāja Parīkṣit, all of these kings were descendants of Kāśi, and they could also be called descendants of Kṣatravṛddha. The son of Rābha was Rabhasa, from Rabhasa came Gambhīra, and from Gambhīra came a son named Akriya.

« Previous Next »