No edit permissions for Korean

Text 9

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — thereafter; tasmāt — from Dhṛṣṭaketu; sukumāraḥ — a son named Sukumāra; kṣiti-īśvaraḥ — the emperor of the entire world; vītihotraḥ — a son named Vītihotra; asya — his son; bhargaḥ — Bharga; ataḥ — from him; bhārgabhūmiḥ — a son named Bhārgabhūmi; abhūt — generated; nṛpa — O King.

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi.

« Previous Next »