No edit permissions for Português

VERSO 10

itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ

iti — assim; ime — todos eles; kāśayaḥ — nascidos na dinastia de Kāśi; bhūpāḥ — reis; kṣatravṛddha-anvaya-āyinaḥ — também na di­nastia de Kṣatravṛddha; rābhasya — de Rābha; rabhasaḥ — Rabhasa; putraḥ — um filho; gambhīraḥ — Gambhīra; ca — também; akriyaḥ — Akriya; tataḥ — dele.

Ó Mahārāja Parīkṣit, todos esses reis eram descendentes de Kāśi, e também podia-se dizer que eram descendentes de Kṣatravṛddha. O filho de Rābha foi Rabhasa; de Rabhasa, veio Gambhīra, e de Gambhīra, veio um filho chamado Akriya.

« Previous Next »