No edit permissions for Korean

Text 27

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt

yavīnaraḥ — Yavīnara; dvimīḍhasya — the son of Dvimīḍha; kṛtimān — Kṛtimān; tat-sutaḥ — the son of Yavīnara; smṛtaḥ — is well known; nāmnā — by name; satyadhṛtiḥ — Satyadhṛti; tasya — of him (Satyadhṛti); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — the father of Supārśva.

The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva.

« Previous Next »