No edit permissions for Português

VERSO 27

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt

yavīnaraḥ — Yavīnara; dvimīḍhasya — o filho de Dvimīḍha; kṛtimān — Kṛtimān; tat-sutaḥ — o filho de Yavīnara; smṛtaḥ — é famoso; nāmnā — chamado; satyadhṛtiḥ — Satyadhṛti; tasya — dele (Satyadhṛti); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — o pai de Supārśva.

O filho de Dvimīḍha foi Yavīnara, cujo filho foi Kṛtimān. O filho de Kṛtimān era famoso como Satyadhṛti. De Satyadhṛti, veio um filho chamado Dṛḍhanemi, que se tornou o pai de Supārśva.

« Previous Next »